Wednesday 10 September 2014

Devyaparadhaksamapana Stotram

Devyaparadhaksamapana Stotram 

Neeb Karori Baba Maharajji


na mantram no yantram tadapi ca na jane stutimaho
na cahvanam dhyanam tadapi ca na jane stutikathah
na jane mudraste tadapi ca na jane vilapanam
param jane matastva danusaranam klesaharanam
vidher-ajnanena dravina-virahenalasataya
vidheya sakyatvat-tava caranayor-ya cyutir-abhut
tad-etat ksantavyam janani sakaloddharini sive
kuputro jayeta kvacidapi kumata na bhavati.
prthivyam putraste janani bahavah santi saralah
param tesam madhye viralataralo ham tava sutah
madiyo yam tyagah samucitamidam no tava sive
kuputro jayeta kvacidapi kumata na bhavati.
jaganmatarmatastava caranaseva na racita
na va dattam devi dravinamapi bhuyastava maya
tathapi tvam sneham mayi nirupamam yatprakuruse
kuputro jayeta kvachidapi kumata na bhavati
parityakta deva vividha-vidha-seva kulataya
maya pancagiter-adhikam-apanite tu vayasi
idanim cen-matas-tava yadi krpa napi bhavita
niralambo lambodara-janani kam yami saranam.
svapako jalpako bhavati madhu-pakopama-gira
niratanko ranko viharati ciram koti-kanakaih.
tavaparne karne visati manuvarne phalam-idam
janah ko janite janani japaniyam japa-vidhau
cita-bhasmalepo garalam-asanam dik-pata-dharo
jata-dhan kanthe bhujaga-pati-hanr pasupatih
kapall bhutego bhajati jagadlrgaika-padavim
bhavani tvatpani grahana-paripati-phalam-idam
na mokshas-yakanksa bhava-vibhava-vanchapi ca na me
na vijnana-peksa sasimukhi sukhecchapi na punah
atastvam samyace janani jananam yatu mama vai
mrdani rudrani siva siva bhavaniti japatah
naradhitasi vidhina vividhopacaraih
kim ruksa cintana-parair-na krtam vacobhih
syame tvameva yadi kincana mayyanathe
dhatse krpam-ucitam-amba param tavaiva
Doha:
apatsu magnah smaranam tvadiyam, karomi durge karunarnavesi. naitacchathatvam
mama bhavayethah, ksudhatrsarta jananim smaranti.
jagadamba vicitram atra kim, paripurna karunasti cenmayi
aparadha-parampara-param na hi, mata samupeksate sutam
matsamah pataki nasti papaghni tvatsama na hi
evam jnatva mahadevi yatha-yogyam tatha kuru

No comments:

Post a Comment