Shri Shivapanchakshara Stotram
bhasmanga-ragaya mahesvaraya
nityaya suddhaya digambaraya
tasmai "na"-karaya namah sivaya [1]
tasmai "na"-karaya namah sivaya [1]
madakini-salila-candana-carcitaya
nandisvara-pramatha-natha-mahesvaraya
nandisvara-pramatha-natha-mahesvaraya
mandara-puspa-bahu-puspa-supujitaya
tasmai "ma" karaya namah sivaya [2]
tasmai "ma" karaya namah sivaya [2]
sivaya gauri-vadanabja-vrnda-suryaya
daksadhvara-nasakaya
daksadhvara-nasakaya
sri nila-kanthaya vrsa-dhvajaya
tasmai "si" karaya namah sivaya [3]
tasmai "si" karaya namah sivaya [3]
vasistha-kumbhobhdava-gautamarya
munindra-devarcita-sekharaya
munindra-devarcita-sekharaya
candrarka-vaisvanara-locanaya
tasmai "va" karaya namah sivaya [4]
tasmai "va" karaya namah sivaya [4]
yaksa-svrarupaya jatadharaya
pinaka-hastaya sanatanaya
pinaka-hastaya sanatanaya
divyaya devaya digambaraya
tasmai "ya" karaya namah sivaya [5]
tasmai "ya" karaya namah sivaya [5]
pancaksaram idam punyam yah pathet-chiva-sannidhau
siva-loka-mavapnoti sivena saha modate [6]
siva-loka-mavapnoti sivena saha modate [6]
No comments:
Post a Comment